Declension table of ?papṛḍvas

Deva

NeuterSingularDualPlural
Nominativepapṛḍvat papṛḍuṣī papṛḍvāṃsi
Vocativepapṛḍvat papṛḍuṣī papṛḍvāṃsi
Accusativepapṛḍvat papṛḍuṣī papṛḍvāṃsi
Instrumentalpapṛḍuṣā papṛḍvadbhyām papṛḍvadbhiḥ
Dativepapṛḍuṣe papṛḍvadbhyām papṛḍvadbhyaḥ
Ablativepapṛḍuṣaḥ papṛḍvadbhyām papṛḍvadbhyaḥ
Genitivepapṛḍuṣaḥ papṛḍuṣoḥ papṛḍuṣām
Locativepapṛḍuṣi papṛḍuṣoḥ papṛḍvatsu

Compound papṛḍvat -

Adverb -papṛḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria