Declension table of ?papṛḍāna

Deva

MasculineSingularDualPlural
Nominativepapṛḍānaḥ papṛḍānau papṛḍānāḥ
Vocativepapṛḍāna papṛḍānau papṛḍānāḥ
Accusativepapṛḍānam papṛḍānau papṛḍānān
Instrumentalpapṛḍānena papṛḍānābhyām papṛḍānaiḥ papṛḍānebhiḥ
Dativepapṛḍānāya papṛḍānābhyām papṛḍānebhyaḥ
Ablativepapṛḍānāt papṛḍānābhyām papṛḍānebhyaḥ
Genitivepapṛḍānasya papṛḍānayoḥ papṛḍānānām
Locativepapṛḍāne papṛḍānayoḥ papṛḍāneṣu

Compound papṛḍāna -

Adverb -papṛḍānam -papṛḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria