Declension table of ?panthitavatī

Deva

FeminineSingularDualPlural
Nominativepanthitavatī panthitavatyau panthitavatyaḥ
Vocativepanthitavati panthitavatyau panthitavatyaḥ
Accusativepanthitavatīm panthitavatyau panthitavatīḥ
Instrumentalpanthitavatyā panthitavatībhyām panthitavatībhiḥ
Dativepanthitavatyai panthitavatībhyām panthitavatībhyaḥ
Ablativepanthitavatyāḥ panthitavatībhyām panthitavatībhyaḥ
Genitivepanthitavatyāḥ panthitavatyoḥ panthitavatīnām
Locativepanthitavatyām panthitavatyoḥ panthitavatīṣu

Compound panthitavati - panthitavatī -

Adverb -panthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria