सुबन्तावली ?पन्थिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापन्थिष्यमाणः पन्थिष्यमाणौ पन्थिष्यमाणाः
सम्बोधनम्पन्थिष्यमाण पन्थिष्यमाणौ पन्थिष्यमाणाः
द्वितीयापन्थिष्यमाणम् पन्थिष्यमाणौ पन्थिष्यमाणान्
तृतीयापन्थिष्यमाणेन पन्थिष्यमाणाभ्याम् पन्थिष्यमाणैः पन्थिष्यमाणेभिः
चतुर्थीपन्थिष्यमाणाय पन्थिष्यमाणाभ्याम् पन्थिष्यमाणेभ्यः
पञ्चमीपन्थिष्यमाणात् पन्थिष्यमाणाभ्याम् पन्थिष्यमाणेभ्यः
षष्ठीपन्थिष्यमाणस्य पन्थिष्यमाणयोः पन्थिष्यमाणानाम्
सप्तमीपन्थिष्यमाणे पन्थिष्यमाणयोः पन्थिष्यमाणेषु

समास पन्थिष्यमाण

अव्यय ॰पन्थिष्यमाणम् ॰पन्थिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria