Declension table of ?panthayitavya

Deva

NeuterSingularDualPlural
Nominativepanthayitavyam panthayitavye panthayitavyāni
Vocativepanthayitavya panthayitavye panthayitavyāni
Accusativepanthayitavyam panthayitavye panthayitavyāni
Instrumentalpanthayitavyena panthayitavyābhyām panthayitavyaiḥ
Dativepanthayitavyāya panthayitavyābhyām panthayitavyebhyaḥ
Ablativepanthayitavyāt panthayitavyābhyām panthayitavyebhyaḥ
Genitivepanthayitavyasya panthayitavyayoḥ panthayitavyānām
Locativepanthayitavye panthayitavyayoḥ panthayitavyeṣu

Compound panthayitavya -

Adverb -panthayitavyam -panthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria