Declension table of ?panthayitavya

Deva

MasculineSingularDualPlural
Nominativepanthayitavyaḥ panthayitavyau panthayitavyāḥ
Vocativepanthayitavya panthayitavyau panthayitavyāḥ
Accusativepanthayitavyam panthayitavyau panthayitavyān
Instrumentalpanthayitavyena panthayitavyābhyām panthayitavyaiḥ panthayitavyebhiḥ
Dativepanthayitavyāya panthayitavyābhyām panthayitavyebhyaḥ
Ablativepanthayitavyāt panthayitavyābhyām panthayitavyebhyaḥ
Genitivepanthayitavyasya panthayitavyayoḥ panthayitavyānām
Locativepanthayitavye panthayitavyayoḥ panthayitavyeṣu

Compound panthayitavya -

Adverb -panthayitavyam -panthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria