Declension table of ?panthayiṣyat

Deva

MasculineSingularDualPlural
Nominativepanthayiṣyan panthayiṣyantau panthayiṣyantaḥ
Vocativepanthayiṣyan panthayiṣyantau panthayiṣyantaḥ
Accusativepanthayiṣyantam panthayiṣyantau panthayiṣyataḥ
Instrumentalpanthayiṣyatā panthayiṣyadbhyām panthayiṣyadbhiḥ
Dativepanthayiṣyate panthayiṣyadbhyām panthayiṣyadbhyaḥ
Ablativepanthayiṣyataḥ panthayiṣyadbhyām panthayiṣyadbhyaḥ
Genitivepanthayiṣyataḥ panthayiṣyatoḥ panthayiṣyatām
Locativepanthayiṣyati panthayiṣyatoḥ panthayiṣyatsu

Compound panthayiṣyat -

Adverb -panthayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria