Declension table of ?panthayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepanthayiṣyamāṇā panthayiṣyamāṇe panthayiṣyamāṇāḥ
Vocativepanthayiṣyamāṇe panthayiṣyamāṇe panthayiṣyamāṇāḥ
Accusativepanthayiṣyamāṇām panthayiṣyamāṇe panthayiṣyamāṇāḥ
Instrumentalpanthayiṣyamāṇayā panthayiṣyamāṇābhyām panthayiṣyamāṇābhiḥ
Dativepanthayiṣyamāṇāyai panthayiṣyamāṇābhyām panthayiṣyamāṇābhyaḥ
Ablativepanthayiṣyamāṇāyāḥ panthayiṣyamāṇābhyām panthayiṣyamāṇābhyaḥ
Genitivepanthayiṣyamāṇāyāḥ panthayiṣyamāṇayoḥ panthayiṣyamāṇānām
Locativepanthayiṣyamāṇāyām panthayiṣyamāṇayoḥ panthayiṣyamāṇāsu

Adverb -panthayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria