सुबन्तावली ?पन्थयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापन्थयिष्यमाणः पन्थयिष्यमाणौ पन्थयिष्यमाणाः
सम्बोधनम्पन्थयिष्यमाण पन्थयिष्यमाणौ पन्थयिष्यमाणाः
द्वितीयापन्थयिष्यमाणम् पन्थयिष्यमाणौ पन्थयिष्यमाणान्
तृतीयापन्थयिष्यमाणेन पन्थयिष्यमाणाभ्याम् पन्थयिष्यमाणैः पन्थयिष्यमाणेभिः
चतुर्थीपन्थयिष्यमाणाय पन्थयिष्यमाणाभ्याम् पन्थयिष्यमाणेभ्यः
पञ्चमीपन्थयिष्यमाणात् पन्थयिष्यमाणाभ्याम् पन्थयिष्यमाणेभ्यः
षष्ठीपन्थयिष्यमाणस्य पन्थयिष्यमाणयोः पन्थयिष्यमाणानाम्
सप्तमीपन्थयिष्यमाणे पन्थयिष्यमाणयोः पन्थयिष्यमाणेषु

समास पन्थयिष्यमाण

अव्यय ॰पन्थयिष्यमाणम् ॰पन्थयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria