Declension table of ?panthayamāna

Deva

NeuterSingularDualPlural
Nominativepanthayamānam panthayamāne panthayamānāni
Vocativepanthayamāna panthayamāne panthayamānāni
Accusativepanthayamānam panthayamāne panthayamānāni
Instrumentalpanthayamānena panthayamānābhyām panthayamānaiḥ
Dativepanthayamānāya panthayamānābhyām panthayamānebhyaḥ
Ablativepanthayamānāt panthayamānābhyām panthayamānebhyaḥ
Genitivepanthayamānasya panthayamānayoḥ panthayamānānām
Locativepanthayamāne panthayamānayoḥ panthayamāneṣu

Compound panthayamāna -

Adverb -panthayamānam -panthayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria