Declension table of ?pannavat

Deva

MasculineSingularDualPlural
Nominativepannavān pannavantau pannavantaḥ
Vocativepannavan pannavantau pannavantaḥ
Accusativepannavantam pannavantau pannavataḥ
Instrumentalpannavatā pannavadbhyām pannavadbhiḥ
Dativepannavate pannavadbhyām pannavadbhyaḥ
Ablativepannavataḥ pannavadbhyām pannavadbhyaḥ
Genitivepannavataḥ pannavatoḥ pannavatām
Locativepannavati pannavatoḥ pannavatsu

Compound pannavat -

Adverb -pannavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria