सुबन्तावली ?पन्नगभोजन

Roma

पुमान्एकद्विबहु
प्रथमापन्नगभोजनः पन्नगभोजनौ पन्नगभोजनाः
सम्बोधनम्पन्नगभोजन पन्नगभोजनौ पन्नगभोजनाः
द्वितीयापन्नगभोजनम् पन्नगभोजनौ पन्नगभोजनान्
तृतीयापन्नगभोजनेन पन्नगभोजनाभ्याम् पन्नगभोजनैः पन्नगभोजनेभिः
चतुर्थीपन्नगभोजनाय पन्नगभोजनाभ्याम् पन्नगभोजनेभ्यः
पञ्चमीपन्नगभोजनात् पन्नगभोजनाभ्याम् पन्नगभोजनेभ्यः
षष्ठीपन्नगभोजनस्य पन्नगभोजनयोः पन्नगभोजनानाम्
सप्तमीपन्नगभोजने पन्नगभोजनयोः पन्नगभोजनेषु

समास पन्नगभोजन

अव्यय ॰पन्नगभोजनम् ॰पन्नगभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria