Declension table of ?panīpadyamāna

Deva

NeuterSingularDualPlural
Nominativepanīpadyamānam panīpadyamāne panīpadyamānāni
Vocativepanīpadyamāna panīpadyamāne panīpadyamānāni
Accusativepanīpadyamānam panīpadyamāne panīpadyamānāni
Instrumentalpanīpadyamānena panīpadyamānābhyām panīpadyamānaiḥ
Dativepanīpadyamānāya panīpadyamānābhyām panīpadyamānebhyaḥ
Ablativepanīpadyamānāt panīpadyamānābhyām panīpadyamānebhyaḥ
Genitivepanīpadyamānasya panīpadyamānayoḥ panīpadyamānānām
Locativepanīpadyamāne panīpadyamānayoḥ panīpadyamāneṣu

Compound panīpadyamāna -

Adverb -panīpadyamānam -panīpadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria