Declension table of ?panīpadyamāna

Deva

MasculineSingularDualPlural
Nominativepanīpadyamānaḥ panīpadyamānau panīpadyamānāḥ
Vocativepanīpadyamāna panīpadyamānau panīpadyamānāḥ
Accusativepanīpadyamānam panīpadyamānau panīpadyamānān
Instrumentalpanīpadyamānena panīpadyamānābhyām panīpadyamānaiḥ panīpadyamānebhiḥ
Dativepanīpadyamānāya panīpadyamānābhyām panīpadyamānebhyaḥ
Ablativepanīpadyamānāt panīpadyamānābhyām panīpadyamānebhyaḥ
Genitivepanīpadyamānasya panīpadyamānayoḥ panīpadyamānānām
Locativepanīpadyamāne panīpadyamānayoḥ panīpadyamāneṣu

Compound panīpadyamāna -

Adverb -panīpadyamānam -panīpadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria