सुबन्तावली ?पनीपदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापनीपदत् पनीपदन्ती पनीपदती पनीपदन्ति
सम्बोधनम्पनीपदत् पनीपदन्ती पनीपदती पनीपदन्ति
द्वितीयापनीपदत् पनीपदन्ती पनीपदती पनीपदन्ति
तृतीयापनीपदता पनीपदद्भ्याम् पनीपदद्भिः
चतुर्थीपनीपदते पनीपदद्भ्याम् पनीपदद्भ्यः
पञ्चमीपनीपदतः पनीपदद्भ्याम् पनीपदद्भ्यः
षष्ठीपनीपदतः पनीपदतोः पनीपदताम्
सप्तमीपनीपदति पनीपदतोः पनीपदत्सु

अव्यय ॰पनीपदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria