Declension table of ?pambitavya

Deva

NeuterSingularDualPlural
Nominativepambitavyam pambitavye pambitavyāni
Vocativepambitavya pambitavye pambitavyāni
Accusativepambitavyam pambitavye pambitavyāni
Instrumentalpambitavyena pambitavyābhyām pambitavyaiḥ
Dativepambitavyāya pambitavyābhyām pambitavyebhyaḥ
Ablativepambitavyāt pambitavyābhyām pambitavyebhyaḥ
Genitivepambitavyasya pambitavyayoḥ pambitavyānām
Locativepambitavye pambitavyayoḥ pambitavyeṣu

Compound pambitavya -

Adverb -pambitavyam -pambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria