Declension table of ?pambitavya

Deva

MasculineSingularDualPlural
Nominativepambitavyaḥ pambitavyau pambitavyāḥ
Vocativepambitavya pambitavyau pambitavyāḥ
Accusativepambitavyam pambitavyau pambitavyān
Instrumentalpambitavyena pambitavyābhyām pambitavyaiḥ pambitavyebhiḥ
Dativepambitavyāya pambitavyābhyām pambitavyebhyaḥ
Ablativepambitavyāt pambitavyābhyām pambitavyebhyaḥ
Genitivepambitavyasya pambitavyayoḥ pambitavyānām
Locativepambitavye pambitavyayoḥ pambitavyeṣu

Compound pambitavya -

Adverb -pambitavyam -pambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria