Declension table of ?pambitavatī

Deva

FeminineSingularDualPlural
Nominativepambitavatī pambitavatyau pambitavatyaḥ
Vocativepambitavati pambitavatyau pambitavatyaḥ
Accusativepambitavatīm pambitavatyau pambitavatīḥ
Instrumentalpambitavatyā pambitavatībhyām pambitavatībhiḥ
Dativepambitavatyai pambitavatībhyām pambitavatībhyaḥ
Ablativepambitavatyāḥ pambitavatībhyām pambitavatībhyaḥ
Genitivepambitavatyāḥ pambitavatyoḥ pambitavatīnām
Locativepambitavatyām pambitavatyoḥ pambitavatīṣu

Compound pambitavati - pambitavatī -

Adverb -pambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria