Declension table of ?pambitavat

Deva

NeuterSingularDualPlural
Nominativepambitavat pambitavantī pambitavatī pambitavanti
Vocativepambitavat pambitavantī pambitavatī pambitavanti
Accusativepambitavat pambitavantī pambitavatī pambitavanti
Instrumentalpambitavatā pambitavadbhyām pambitavadbhiḥ
Dativepambitavate pambitavadbhyām pambitavadbhyaḥ
Ablativepambitavataḥ pambitavadbhyām pambitavadbhyaḥ
Genitivepambitavataḥ pambitavatoḥ pambitavatām
Locativepambitavati pambitavatoḥ pambitavatsu

Adverb -pambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria