Declension table of ?pambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepambiṣyamāṇaḥ pambiṣyamāṇau pambiṣyamāṇāḥ
Vocativepambiṣyamāṇa pambiṣyamāṇau pambiṣyamāṇāḥ
Accusativepambiṣyamāṇam pambiṣyamāṇau pambiṣyamāṇān
Instrumentalpambiṣyamāṇena pambiṣyamāṇābhyām pambiṣyamāṇaiḥ pambiṣyamāṇebhiḥ
Dativepambiṣyamāṇāya pambiṣyamāṇābhyām pambiṣyamāṇebhyaḥ
Ablativepambiṣyamāṇāt pambiṣyamāṇābhyām pambiṣyamāṇebhyaḥ
Genitivepambiṣyamāṇasya pambiṣyamāṇayoḥ pambiṣyamāṇānām
Locativepambiṣyamāṇe pambiṣyamāṇayoḥ pambiṣyamāṇeṣu

Compound pambiṣyamāṇa -

Adverb -pambiṣyamāṇam -pambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria