Declension table of ?pambantī

Deva

FeminineSingularDualPlural
Nominativepambantī pambantyau pambantyaḥ
Vocativepambanti pambantyau pambantyaḥ
Accusativepambantīm pambantyau pambantīḥ
Instrumentalpambantyā pambantībhyām pambantībhiḥ
Dativepambantyai pambantībhyām pambantībhyaḥ
Ablativepambantyāḥ pambantībhyām pambantībhyaḥ
Genitivepambantyāḥ pambantyoḥ pambantīnām
Locativepambantyām pambantyoḥ pambantīṣu

Compound pambanti - pambantī -

Adverb -pambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria