Declension table of ?palyamāna

Deva

NeuterSingularDualPlural
Nominativepalyamānam palyamāne palyamānāni
Vocativepalyamāna palyamāne palyamānāni
Accusativepalyamānam palyamāne palyamānāni
Instrumentalpalyamānena palyamānābhyām palyamānaiḥ
Dativepalyamānāya palyamānābhyām palyamānebhyaḥ
Ablativepalyamānāt palyamānābhyām palyamānebhyaḥ
Genitivepalyamānasya palyamānayoḥ palyamānānām
Locativepalyamāne palyamānayoḥ palyamāneṣu

Compound palyamāna -

Adverb -palyamānam -palyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria