Declension table of ?palyamāna

Deva

MasculineSingularDualPlural
Nominativepalyamānaḥ palyamānau palyamānāḥ
Vocativepalyamāna palyamānau palyamānāḥ
Accusativepalyamānam palyamānau palyamānān
Instrumentalpalyamānena palyamānābhyām palyamānaiḥ palyamānebhiḥ
Dativepalyamānāya palyamānābhyām palyamānebhyaḥ
Ablativepalyamānāt palyamānābhyām palyamānebhyaḥ
Genitivepalyamānasya palyamānayoḥ palyamānānām
Locativepalyamāne palyamānayoḥ palyamāneṣu

Compound palyamāna -

Adverb -palyamānam -palyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria