सुबन्तावली ?पल्यकथापुष्पाञ्जलि

Roma

पुमान्एकद्विबहु
प्रथमापल्यकथापुष्पाञ्जलिः पल्यकथापुष्पाञ्जली पल्यकथापुष्पाञ्जलयः
सम्बोधनम्पल्यकथापुष्पाञ्जले पल्यकथापुष्पाञ्जली पल्यकथापुष्पाञ्जलयः
द्वितीयापल्यकथापुष्पाञ्जलिम् पल्यकथापुष्पाञ्जली पल्यकथापुष्पाञ्जलीन्
तृतीयापल्यकथापुष्पाञ्जलिना पल्यकथापुष्पाञ्जलिभ्याम् पल्यकथापुष्पाञ्जलिभिः
चतुर्थीपल्यकथापुष्पाञ्जलये पल्यकथापुष्पाञ्जलिभ्याम् पल्यकथापुष्पाञ्जलिभ्यः
पञ्चमीपल्यकथापुष्पाञ्जलेः पल्यकथापुष्पाञ्जलिभ्याम् पल्यकथापुष्पाञ्जलिभ्यः
षष्ठीपल्यकथापुष्पाञ्जलेः पल्यकथापुष्पाञ्जल्योः पल्यकथापुष्पाञ्जलीनाम्
सप्तमीपल्यकथापुष्पाञ्जलौ पल्यकथापुष्पाञ्जल्योः पल्यकथापुष्पाञ्जलिषु

समास पल्यकथापुष्पाञ्जलि

अव्यय ॰पल्यकथापुष्पाञ्जलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria