सुबन्तावली ?पल्वलपङ्क

Roma

पुमान्एकद्विबहु
प्रथमापल्वलपङ्कः पल्वलपङ्कौ पल्वलपङ्काः
सम्बोधनम्पल्वलपङ्क पल्वलपङ्कौ पल्वलपङ्काः
द्वितीयापल्वलपङ्कम् पल्वलपङ्कौ पल्वलपङ्कान्
तृतीयापल्वलपङ्केन पल्वलपङ्काभ्याम् पल्वलपङ्कैः पल्वलपङ्केभिः
चतुर्थीपल्वलपङ्काय पल्वलपङ्काभ्याम् पल्वलपङ्केभ्यः
पञ्चमीपल्वलपङ्कात् पल्वलपङ्काभ्याम् पल्वलपङ्केभ्यः
षष्ठीपल्वलपङ्कस्य पल्वलपङ्कयोः पल्वलपङ्कानाम्
सप्तमीपल्वलपङ्के पल्वलपङ्कयोः पल्वलपङ्केषु

समास पल्वलपङ्क

अव्यय ॰पल्वलपङ्कम् ॰पल्वलपङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria