Declension table of ?paltavat

Deva

MasculineSingularDualPlural
Nominativepaltavān paltavantau paltavantaḥ
Vocativepaltavan paltavantau paltavantaḥ
Accusativepaltavantam paltavantau paltavataḥ
Instrumentalpaltavatā paltavadbhyām paltavadbhiḥ
Dativepaltavate paltavadbhyām paltavadbhyaḥ
Ablativepaltavataḥ paltavadbhyām paltavadbhyaḥ
Genitivepaltavataḥ paltavatoḥ paltavatām
Locativepaltavati paltavatoḥ paltavatsu

Compound paltavat -

Adverb -paltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria