Declension table of ?pallyamāna

Deva

MasculineSingularDualPlural
Nominativepallyamānaḥ pallyamānau pallyamānāḥ
Vocativepallyamāna pallyamānau pallyamānāḥ
Accusativepallyamānam pallyamānau pallyamānān
Instrumentalpallyamānena pallyamānābhyām pallyamānaiḥ pallyamānebhiḥ
Dativepallyamānāya pallyamānābhyām pallyamānebhyaḥ
Ablativepallyamānāt pallyamānābhyām pallyamānebhyaḥ
Genitivepallyamānasya pallyamānayoḥ pallyamānānām
Locativepallyamāne pallyamānayoḥ pallyamāneṣu

Compound pallyamāna -

Adverb -pallyamānam -pallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria