Declension table of ?pallitavat

Deva

MasculineSingularDualPlural
Nominativepallitavān pallitavantau pallitavantaḥ
Vocativepallitavan pallitavantau pallitavantaḥ
Accusativepallitavantam pallitavantau pallitavataḥ
Instrumentalpallitavatā pallitavadbhyām pallitavadbhiḥ
Dativepallitavate pallitavadbhyām pallitavadbhyaḥ
Ablativepallitavataḥ pallitavadbhyām pallitavadbhyaḥ
Genitivepallitavataḥ pallitavatoḥ pallitavatām
Locativepallitavati pallitavatoḥ pallitavatsu

Compound pallitavat -

Adverb -pallitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria