Declension table of ?pallīśa

Deva

MasculineSingularDualPlural
Nominativepallīśaḥ pallīśau pallīśāḥ
Vocativepallīśa pallīśau pallīśāḥ
Accusativepallīśam pallīśau pallīśān
Instrumentalpallīśena pallīśābhyām pallīśaiḥ pallīśebhiḥ
Dativepallīśāya pallīśābhyām pallīśebhyaḥ
Ablativepallīśāt pallīśābhyām pallīśebhyaḥ
Genitivepallīśasya pallīśayoḥ pallīśānām
Locativepallīśe pallīśayoḥ pallīśeṣu

Compound pallīśa -

Adverb -pallīśam -pallīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria