Declension table of ?pallīvidhāna

Deva

NeuterSingularDualPlural
Nominativepallīvidhānam pallīvidhāne pallīvidhānāni
Vocativepallīvidhāna pallīvidhāne pallīvidhānāni
Accusativepallīvidhānam pallīvidhāne pallīvidhānāni
Instrumentalpallīvidhānena pallīvidhānābhyām pallīvidhānaiḥ
Dativepallīvidhānāya pallīvidhānābhyām pallīvidhānebhyaḥ
Ablativepallīvidhānāt pallīvidhānābhyām pallīvidhānebhyaḥ
Genitivepallīvidhānasya pallīvidhānayoḥ pallīvidhānānām
Locativepallīvidhāne pallīvidhānayoḥ pallīvidhāneṣu

Compound pallīvidhāna -

Adverb -pallīvidhānam -pallīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria