Declension table of ?pallīpatanakārikā

Deva

FeminineSingularDualPlural
Nominativepallīpatanakārikā pallīpatanakārike pallīpatanakārikāḥ
Vocativepallīpatanakārike pallīpatanakārike pallīpatanakārikāḥ
Accusativepallīpatanakārikām pallīpatanakārike pallīpatanakārikāḥ
Instrumentalpallīpatanakārikayā pallīpatanakārikābhyām pallīpatanakārikābhiḥ
Dativepallīpatanakārikāyai pallīpatanakārikābhyām pallīpatanakārikābhyaḥ
Ablativepallīpatanakārikāyāḥ pallīpatanakārikābhyām pallīpatanakārikābhyaḥ
Genitivepallīpatanakārikāyāḥ pallīpatanakārikayoḥ pallīpatanakārikāṇām
Locativepallīpatanakārikāyām pallīpatanakārikayoḥ pallīpatanakārikāsu

Adverb -pallīpatanakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria