Declension table of ?pallīdeśa

Deva

MasculineSingularDualPlural
Nominativepallīdeśaḥ pallīdeśau pallīdeśāḥ
Vocativepallīdeśa pallīdeśau pallīdeśāḥ
Accusativepallīdeśam pallīdeśau pallīdeśān
Instrumentalpallīdeśena pallīdeśābhyām pallīdeśaiḥ pallīdeśebhiḥ
Dativepallīdeśāya pallīdeśābhyām pallīdeśebhyaḥ
Ablativepallīdeśāt pallīdeśābhyām pallīdeśebhyaḥ
Genitivepallīdeśasya pallīdeśayoḥ pallīdeśānām
Locativepallīdeśe pallīdeśayoḥ pallīdeśeṣu

Compound pallīdeśa -

Adverb -pallīdeśam -pallīdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria