सुबन्तावली ?पल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापल्लिष्यन्ती पल्लिष्यन्त्यौ पल्लिष्यन्त्यः
सम्बोधनम्पल्लिष्यन्ति पल्लिष्यन्त्यौ पल्लिष्यन्त्यः
द्वितीयापल्लिष्यन्तीम् पल्लिष्यन्त्यौ पल्लिष्यन्तीः
तृतीयापल्लिष्यन्त्या पल्लिष्यन्तीभ्याम् पल्लिष्यन्तीभिः
चतुर्थीपल्लिष्यन्त्यै पल्लिष्यन्तीभ्याम् पल्लिष्यन्तीभ्यः
पञ्चमीपल्लिष्यन्त्याः पल्लिष्यन्तीभ्याम् पल्लिष्यन्तीभ्यः
षष्ठीपल्लिष्यन्त्याः पल्लिष्यन्त्योः पल्लिष्यन्तीनाम्
सप्तमीपल्लिष्यन्त्याम् पल्लिष्यन्त्योः पल्लिष्यन्तीषु

समास पल्लिष्यन्ति पल्लिष्यन्ती

अव्यय ॰पल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria