Declension table of ?palliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepalliṣyamāṇā palliṣyamāṇe palliṣyamāṇāḥ
Vocativepalliṣyamāṇe palliṣyamāṇe palliṣyamāṇāḥ
Accusativepalliṣyamāṇām palliṣyamāṇe palliṣyamāṇāḥ
Instrumentalpalliṣyamāṇayā palliṣyamāṇābhyām palliṣyamāṇābhiḥ
Dativepalliṣyamāṇāyai palliṣyamāṇābhyām palliṣyamāṇābhyaḥ
Ablativepalliṣyamāṇāyāḥ palliṣyamāṇābhyām palliṣyamāṇābhyaḥ
Genitivepalliṣyamāṇāyāḥ palliṣyamāṇayoḥ palliṣyamāṇānām
Locativepalliṣyamāṇāyām palliṣyamāṇayoḥ palliṣyamāṇāsu

Adverb -palliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria