Declension table of ?palliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepalliṣyamāṇaḥ palliṣyamāṇau palliṣyamāṇāḥ
Vocativepalliṣyamāṇa palliṣyamāṇau palliṣyamāṇāḥ
Accusativepalliṣyamāṇam palliṣyamāṇau palliṣyamāṇān
Instrumentalpalliṣyamāṇena palliṣyamāṇābhyām palliṣyamāṇaiḥ palliṣyamāṇebhiḥ
Dativepalliṣyamāṇāya palliṣyamāṇābhyām palliṣyamāṇebhyaḥ
Ablativepalliṣyamāṇāt palliṣyamāṇābhyām palliṣyamāṇebhyaḥ
Genitivepalliṣyamāṇasya palliṣyamāṇayoḥ palliṣyamāṇānām
Locativepalliṣyamāṇe palliṣyamāṇayoḥ palliṣyamāṇeṣu

Compound palliṣyamāṇa -

Adverb -palliṣyamāṇam -palliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria