सुबन्तावली ?पल्लिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापल्लिष्यमाणः पल्लिष्यमाणौ पल्लिष्यमाणाः
सम्बोधनम्पल्लिष्यमाण पल्लिष्यमाणौ पल्लिष्यमाणाः
द्वितीयापल्लिष्यमाणम् पल्लिष्यमाणौ पल्लिष्यमाणान्
तृतीयापल्लिष्यमाणेन पल्लिष्यमाणाभ्याम् पल्लिष्यमाणैः पल्लिष्यमाणेभिः
चतुर्थीपल्लिष्यमाणाय पल्लिष्यमाणाभ्याम् पल्लिष्यमाणेभ्यः
पञ्चमीपल्लिष्यमाणात् पल्लिष्यमाणाभ्याम् पल्लिष्यमाणेभ्यः
षष्ठीपल्लिष्यमाणस्य पल्लिष्यमाणयोः पल्लिष्यमाणानाम्
सप्तमीपल्लिष्यमाणे पल्लिष्यमाणयोः पल्लिष्यमाणेषु

समास पल्लिष्यमाण

अव्यय ॰पल्लिष्यमाणम् ॰पल्लिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria