Declension table of ?pallavyamāna

Deva

MasculineSingularDualPlural
Nominativepallavyamānaḥ pallavyamānau pallavyamānāḥ
Vocativepallavyamāna pallavyamānau pallavyamānāḥ
Accusativepallavyamānam pallavyamānau pallavyamānān
Instrumentalpallavyamānena pallavyamānābhyām pallavyamānaiḥ pallavyamānebhiḥ
Dativepallavyamānāya pallavyamānābhyām pallavyamānebhyaḥ
Ablativepallavyamānāt pallavyamānābhyām pallavyamānebhyaḥ
Genitivepallavyamānasya pallavyamānayoḥ pallavyamānānām
Locativepallavyamāne pallavyamānayoḥ pallavyamāneṣu

Compound pallavyamāna -

Adverb -pallavyamānam -pallavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria