Declension table of ?pallavya

Deva

MasculineSingularDualPlural
Nominativepallavyaḥ pallavyau pallavyāḥ
Vocativepallavya pallavyau pallavyāḥ
Accusativepallavyam pallavyau pallavyān
Instrumentalpallavyena pallavyābhyām pallavyaiḥ pallavyebhiḥ
Dativepallavyāya pallavyābhyām pallavyebhyaḥ
Ablativepallavyāt pallavyābhyām pallavyebhyaḥ
Genitivepallavyasya pallavyayoḥ pallavyānām
Locativepallavye pallavyayoḥ pallavyeṣu

Compound pallavya -

Adverb -pallavyam -pallavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria