Declension table of ?pallavitavatī

Deva

FeminineSingularDualPlural
Nominativepallavitavatī pallavitavatyau pallavitavatyaḥ
Vocativepallavitavati pallavitavatyau pallavitavatyaḥ
Accusativepallavitavatīm pallavitavatyau pallavitavatīḥ
Instrumentalpallavitavatyā pallavitavatībhyām pallavitavatībhiḥ
Dativepallavitavatyai pallavitavatībhyām pallavitavatībhyaḥ
Ablativepallavitavatyāḥ pallavitavatībhyām pallavitavatībhyaḥ
Genitivepallavitavatyāḥ pallavitavatyoḥ pallavitavatīnām
Locativepallavitavatyām pallavitavatyoḥ pallavitavatīṣu

Compound pallavitavati - pallavitavatī -

Adverb -pallavitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria