Declension table of ?pallavitavat

Deva

MasculineSingularDualPlural
Nominativepallavitavān pallavitavantau pallavitavantaḥ
Vocativepallavitavan pallavitavantau pallavitavantaḥ
Accusativepallavitavantam pallavitavantau pallavitavataḥ
Instrumentalpallavitavatā pallavitavadbhyām pallavitavadbhiḥ
Dativepallavitavate pallavitavadbhyām pallavitavadbhyaḥ
Ablativepallavitavataḥ pallavitavadbhyām pallavitavadbhyaḥ
Genitivepallavitavataḥ pallavitavatoḥ pallavitavatām
Locativepallavitavati pallavitavatoḥ pallavitavatsu

Compound pallavitavat -

Adverb -pallavitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria