Declension table of pallavita

Deva

MasculineSingularDualPlural
Nominativepallavitaḥ pallavitau pallavitāḥ
Vocativepallavita pallavitau pallavitāḥ
Accusativepallavitam pallavitau pallavitān
Instrumentalpallavitena pallavitābhyām pallavitaiḥ pallavitebhiḥ
Dativepallavitāya pallavitābhyām pallavitebhyaḥ
Ablativepallavitāt pallavitābhyām pallavitebhyaḥ
Genitivepallavitasya pallavitayoḥ pallavitānām
Locativepallavite pallavitayoḥ pallaviteṣu

Compound pallavita -

Adverb -pallavitam -pallavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria