Declension table of ?pallavayitavyā

Deva

FeminineSingularDualPlural
Nominativepallavayitavyā pallavayitavye pallavayitavyāḥ
Vocativepallavayitavye pallavayitavye pallavayitavyāḥ
Accusativepallavayitavyām pallavayitavye pallavayitavyāḥ
Instrumentalpallavayitavyayā pallavayitavyābhyām pallavayitavyābhiḥ
Dativepallavayitavyāyai pallavayitavyābhyām pallavayitavyābhyaḥ
Ablativepallavayitavyāyāḥ pallavayitavyābhyām pallavayitavyābhyaḥ
Genitivepallavayitavyāyāḥ pallavayitavyayoḥ pallavayitavyānām
Locativepallavayitavyāyām pallavayitavyayoḥ pallavayitavyāsu

Adverb -pallavayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria