सुबन्तावली ?पल्लवयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापल्लवयितव्यम् पल्लवयितव्ये पल्लवयितव्यानि
सम्बोधनम्पल्लवयितव्य पल्लवयितव्ये पल्लवयितव्यानि
द्वितीयापल्लवयितव्यम् पल्लवयितव्ये पल्लवयितव्यानि
तृतीयापल्लवयितव्येन पल्लवयितव्याभ्याम् पल्लवयितव्यैः
चतुर्थीपल्लवयितव्याय पल्लवयितव्याभ्याम् पल्लवयितव्येभ्यः
पञ्चमीपल्लवयितव्यात् पल्लवयितव्याभ्याम् पल्लवयितव्येभ्यः
षष्ठीपल्लवयितव्यस्य पल्लवयितव्ययोः पल्लवयितव्यानाम्
सप्तमीपल्लवयितव्ये पल्लवयितव्ययोः पल्लवयितव्येषु

समास पल्लवयितव्य

अव्यय ॰पल्लवयितव्यम् ॰पल्लवयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria