Declension table of ?pallavayitavya

Deva

NeuterSingularDualPlural
Nominativepallavayitavyam pallavayitavye pallavayitavyāni
Vocativepallavayitavya pallavayitavye pallavayitavyāni
Accusativepallavayitavyam pallavayitavye pallavayitavyāni
Instrumentalpallavayitavyena pallavayitavyābhyām pallavayitavyaiḥ
Dativepallavayitavyāya pallavayitavyābhyām pallavayitavyebhyaḥ
Ablativepallavayitavyāt pallavayitavyābhyām pallavayitavyebhyaḥ
Genitivepallavayitavyasya pallavayitavyayoḥ pallavayitavyānām
Locativepallavayitavye pallavayitavyayoḥ pallavayitavyeṣu

Compound pallavayitavya -

Adverb -pallavayitavyam -pallavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria