Declension table of ?pallavayitavya

Deva

MasculineSingularDualPlural
Nominativepallavayitavyaḥ pallavayitavyau pallavayitavyāḥ
Vocativepallavayitavya pallavayitavyau pallavayitavyāḥ
Accusativepallavayitavyam pallavayitavyau pallavayitavyān
Instrumentalpallavayitavyena pallavayitavyābhyām pallavayitavyaiḥ pallavayitavyebhiḥ
Dativepallavayitavyāya pallavayitavyābhyām pallavayitavyebhyaḥ
Ablativepallavayitavyāt pallavayitavyābhyām pallavayitavyebhyaḥ
Genitivepallavayitavyasya pallavayitavyayoḥ pallavayitavyānām
Locativepallavayitavye pallavayitavyayoḥ pallavayitavyeṣu

Compound pallavayitavya -

Adverb -pallavayitavyam -pallavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria