सुबन्तावली ?पल्लवयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापल्लवयिष्यत् पल्लवयिष्यन्ती पल्लवयिष्यती पल्लवयिष्यन्ति
सम्बोधनम्पल्लवयिष्यत् पल्लवयिष्यन्ती पल्लवयिष्यती पल्लवयिष्यन्ति
द्वितीयापल्लवयिष्यत् पल्लवयिष्यन्ती पल्लवयिष्यती पल्लवयिष्यन्ति
तृतीयापल्लवयिष्यता पल्लवयिष्यद्भ्याम् पल्लवयिष्यद्भिः
चतुर्थीपल्लवयिष्यते पल्लवयिष्यद्भ्याम् पल्लवयिष्यद्भ्यः
पञ्चमीपल्लवयिष्यतः पल्लवयिष्यद्भ्याम् पल्लवयिष्यद्भ्यः
षष्ठीपल्लवयिष्यतः पल्लवयिष्यतोः पल्लवयिष्यताम्
सप्तमीपल्लवयिष्यति पल्लवयिष्यतोः पल्लवयिष्यत्सु

अव्यय ॰पल्लवयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria