Declension table of ?pallavayiṣyat

Deva

MasculineSingularDualPlural
Nominativepallavayiṣyan pallavayiṣyantau pallavayiṣyantaḥ
Vocativepallavayiṣyan pallavayiṣyantau pallavayiṣyantaḥ
Accusativepallavayiṣyantam pallavayiṣyantau pallavayiṣyataḥ
Instrumentalpallavayiṣyatā pallavayiṣyadbhyām pallavayiṣyadbhiḥ
Dativepallavayiṣyate pallavayiṣyadbhyām pallavayiṣyadbhyaḥ
Ablativepallavayiṣyataḥ pallavayiṣyadbhyām pallavayiṣyadbhyaḥ
Genitivepallavayiṣyataḥ pallavayiṣyatoḥ pallavayiṣyatām
Locativepallavayiṣyati pallavayiṣyatoḥ pallavayiṣyatsu

Compound pallavayiṣyat -

Adverb -pallavayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria