सुबन्तावली ?पल्लवयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापल्लवयत् पल्लवयन्ती पल्लवयती पल्लवयन्ति
सम्बोधनम्पल्लवयत् पल्लवयन्ती पल्लवयती पल्लवयन्ति
द्वितीयापल्लवयत् पल्लवयन्ती पल्लवयती पल्लवयन्ति
तृतीयापल्लवयता पल्लवयद्भ्याम् पल्लवयद्भिः
चतुर्थीपल्लवयते पल्लवयद्भ्याम् पल्लवयद्भ्यः
पञ्चमीपल्लवयतः पल्लवयद्भ्याम् पल्लवयद्भ्यः
षष्ठीपल्लवयतः पल्लवयतोः पल्लवयताम्
सप्तमीपल्लवयति पल्लवयतोः पल्लवयत्सु

अव्यय ॰पल्लवयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria