सुबन्तावली ?पल्लवयत्

Roma

पुमान्एकद्विबहु
प्रथमापल्लवयन् पल्लवयन्तौ पल्लवयन्तः
सम्बोधनम्पल्लवयन् पल्लवयन्तौ पल्लवयन्तः
द्वितीयापल्लवयन्तम् पल्लवयन्तौ पल्लवयतः
तृतीयापल्लवयता पल्लवयद्भ्याम् पल्लवयद्भिः
चतुर्थीपल्लवयते पल्लवयद्भ्याम् पल्लवयद्भ्यः
पञ्चमीपल्लवयतः पल्लवयद्भ्याम् पल्लवयद्भ्यः
षष्ठीपल्लवयतः पल्लवयतोः पल्लवयताम्
सप्तमीपल्लवयति पल्लवयतोः पल्लवयत्सु

समास पल्लवयत्

अव्यय ॰पल्लवयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria