Declension table of ?pallavayantī

Deva

FeminineSingularDualPlural
Nominativepallavayantī pallavayantyau pallavayantyaḥ
Vocativepallavayanti pallavayantyau pallavayantyaḥ
Accusativepallavayantīm pallavayantyau pallavayantīḥ
Instrumentalpallavayantyā pallavayantībhyām pallavayantībhiḥ
Dativepallavayantyai pallavayantībhyām pallavayantībhyaḥ
Ablativepallavayantyāḥ pallavayantībhyām pallavayantībhyaḥ
Genitivepallavayantyāḥ pallavayantyoḥ pallavayantīnām
Locativepallavayantyām pallavayantyoḥ pallavayantīṣu

Compound pallavayanti - pallavayantī -

Adverb -pallavayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria